Declension table of ?śaśramāṇa

Deva

MasculineSingularDualPlural
Nominativeśaśramāṇaḥ śaśramāṇau śaśramāṇāḥ
Vocativeśaśramāṇa śaśramāṇau śaśramāṇāḥ
Accusativeśaśramāṇam śaśramāṇau śaśramāṇān
Instrumentalśaśramāṇena śaśramāṇābhyām śaśramāṇaiḥ śaśramāṇebhiḥ
Dativeśaśramāṇāya śaśramāṇābhyām śaśramāṇebhyaḥ
Ablativeśaśramāṇāt śaśramāṇābhyām śaśramāṇebhyaḥ
Genitiveśaśramāṇasya śaśramāṇayoḥ śaśramāṇānām
Locativeśaśramāṇe śaśramāṇayoḥ śaśramāṇeṣu

Compound śaśramāṇa -

Adverb -śaśramāṇam -śaśramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria