Declension table of ?śaśoṇāna

Deva

NeuterSingularDualPlural
Nominativeśaśoṇānam śaśoṇāne śaśoṇānāni
Vocativeśaśoṇāna śaśoṇāne śaśoṇānāni
Accusativeśaśoṇānam śaśoṇāne śaśoṇānāni
Instrumentalśaśoṇānena śaśoṇānābhyām śaśoṇānaiḥ
Dativeśaśoṇānāya śaśoṇānābhyām śaśoṇānebhyaḥ
Ablativeśaśoṇānāt śaśoṇānābhyām śaśoṇānebhyaḥ
Genitiveśaśoṇānasya śaśoṇānayoḥ śaśoṇānānām
Locativeśaśoṇāne śaśoṇānayoḥ śaśoṇāneṣu

Compound śaśoṇāna -

Adverb -śaśoṇānam -śaśoṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria