Declension table of ?śaślokvas

Deva

NeuterSingularDualPlural
Nominativeśaślokvat śaślokuṣī śaślokvāṃsi
Vocativeśaślokvat śaślokuṣī śaślokvāṃsi
Accusativeśaślokvat śaślokuṣī śaślokvāṃsi
Instrumentalśaślokuṣā śaślokvadbhyām śaślokvadbhiḥ
Dativeśaślokuṣe śaślokvadbhyām śaślokvadbhyaḥ
Ablativeśaślokuṣaḥ śaślokvadbhyām śaślokvadbhyaḥ
Genitiveśaślokuṣaḥ śaślokuṣoḥ śaślokuṣām
Locativeśaślokuṣi śaślokuṣoḥ śaślokvatsu

Compound śaślokvat -

Adverb -śaślokvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria