Declension table of ?śaślokvas

Deva

MasculineSingularDualPlural
Nominativeśaślokvān śaślokvāṃsau śaślokvāṃsaḥ
Vocativeśaślokvan śaślokvāṃsau śaślokvāṃsaḥ
Accusativeśaślokvāṃsam śaślokvāṃsau śaślokuṣaḥ
Instrumentalśaślokuṣā śaślokvadbhyām śaślokvadbhiḥ
Dativeśaślokuṣe śaślokvadbhyām śaślokvadbhyaḥ
Ablativeśaślokuṣaḥ śaślokvadbhyām śaślokvadbhyaḥ
Genitiveśaślokuṣaḥ śaślokuṣoḥ śaślokuṣām
Locativeśaślokuṣi śaślokuṣoḥ śaślokvatsu

Compound śaślokvat -

Adverb -śaślokvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria