Declension table of ?śaślokuṣī

Deva

FeminineSingularDualPlural
Nominativeśaślokuṣī śaślokuṣyau śaślokuṣyaḥ
Vocativeśaślokuṣi śaślokuṣyau śaślokuṣyaḥ
Accusativeśaślokuṣīm śaślokuṣyau śaślokuṣīḥ
Instrumentalśaślokuṣyā śaślokuṣībhyām śaślokuṣībhiḥ
Dativeśaślokuṣyai śaślokuṣībhyām śaślokuṣībhyaḥ
Ablativeśaślokuṣyāḥ śaślokuṣībhyām śaślokuṣībhyaḥ
Genitiveśaślokuṣyāḥ śaślokuṣyoḥ śaślokuṣīṇām
Locativeśaślokuṣyām śaślokuṣyoḥ śaślokuṣīṣu

Compound śaślokuṣi - śaślokuṣī -

Adverb -śaślokuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria