Declension table of ?śaślokāna

Deva

NeuterSingularDualPlural
Nominativeśaślokānam śaślokāne śaślokānāni
Vocativeśaślokāna śaślokāne śaślokānāni
Accusativeśaślokānam śaślokāne śaślokānāni
Instrumentalśaślokānena śaślokānābhyām śaślokānaiḥ
Dativeśaślokānāya śaślokānābhyām śaślokānebhyaḥ
Ablativeśaślokānāt śaślokānābhyām śaślokānebhyaḥ
Genitiveśaślokānasya śaślokānayoḥ śaślokānānām
Locativeśaślokāne śaślokānayoḥ śaślokāneṣu

Compound śaślokāna -

Adverb -śaślokānam -śaślokānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria