Declension table of ?śaślathānā

Deva

FeminineSingularDualPlural
Nominativeśaślathānā śaślathāne śaślathānāḥ
Vocativeśaślathāne śaślathāne śaślathānāḥ
Accusativeśaślathānām śaślathāne śaślathānāḥ
Instrumentalśaślathānayā śaślathānābhyām śaślathānābhiḥ
Dativeśaślathānāyai śaślathānābhyām śaślathānābhyaḥ
Ablativeśaślathānāyāḥ śaślathānābhyām śaślathānābhyaḥ
Genitiveśaślathānāyāḥ śaślathānayoḥ śaślathānānām
Locativeśaślathānāyām śaślathānayoḥ śaślathānāsu

Adverb -śaślathānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria