Declension table of ?śaślathāna

Deva

NeuterSingularDualPlural
Nominativeśaślathānam śaślathāne śaślathānāni
Vocativeśaślathāna śaślathāne śaślathānāni
Accusativeśaślathānam śaślathāne śaślathānāni
Instrumentalśaślathānena śaślathānābhyām śaślathānaiḥ
Dativeśaślathānāya śaślathānābhyām śaślathānebhyaḥ
Ablativeśaślathānāt śaślathānābhyām śaślathānebhyaḥ
Genitiveśaślathānasya śaślathānayoḥ śaślathānānām
Locativeśaślathāne śaślathānayoḥ śaślathāneṣu

Compound śaślathāna -

Adverb -śaślathānam -śaślathānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria