Declension table of ?śaślaṅkuṣī

Deva

FeminineSingularDualPlural
Nominativeśaślaṅkuṣī śaślaṅkuṣyau śaślaṅkuṣyaḥ
Vocativeśaślaṅkuṣi śaślaṅkuṣyau śaślaṅkuṣyaḥ
Accusativeśaślaṅkuṣīm śaślaṅkuṣyau śaślaṅkuṣīḥ
Instrumentalśaślaṅkuṣyā śaślaṅkuṣībhyām śaślaṅkuṣībhiḥ
Dativeśaślaṅkuṣyai śaślaṅkuṣībhyām śaślaṅkuṣībhyaḥ
Ablativeśaślaṅkuṣyāḥ śaślaṅkuṣībhyām śaślaṅkuṣībhyaḥ
Genitiveśaślaṅkuṣyāḥ śaślaṅkuṣyoḥ śaślaṅkuṣīṇām
Locativeśaślaṅkuṣyām śaślaṅkuṣyoḥ śaślaṅkuṣīṣu

Compound śaślaṅkuṣi - śaślaṅkuṣī -

Adverb -śaślaṅkuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria