Declension table of ?śaślaṅgvas

Deva

NeuterSingularDualPlural
Nominativeśaślaṅgvat śaślaṅguṣī śaślaṅgvāṃsi
Vocativeśaślaṅgvat śaślaṅguṣī śaślaṅgvāṃsi
Accusativeśaślaṅgvat śaślaṅguṣī śaślaṅgvāṃsi
Instrumentalśaślaṅguṣā śaślaṅgvadbhyām śaślaṅgvadbhiḥ
Dativeśaślaṅguṣe śaślaṅgvadbhyām śaślaṅgvadbhyaḥ
Ablativeśaślaṅguṣaḥ śaślaṅgvadbhyām śaślaṅgvadbhyaḥ
Genitiveśaślaṅguṣaḥ śaślaṅguṣoḥ śaślaṅguṣām
Locativeśaślaṅguṣi śaślaṅguṣoḥ śaślaṅgvatsu

Compound śaślaṅgvat -

Adverb -śaślaṅgvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria