Declension table of ?śaślaṅgvas

Deva

MasculineSingularDualPlural
Nominativeśaślaṅgvān śaślaṅgvāṃsau śaślaṅgvāṃsaḥ
Vocativeśaślaṅgvan śaślaṅgvāṃsau śaślaṅgvāṃsaḥ
Accusativeśaślaṅgvāṃsam śaślaṅgvāṃsau śaślaṅguṣaḥ
Instrumentalśaślaṅguṣā śaślaṅgvadbhyām śaślaṅgvadbhiḥ
Dativeśaślaṅguṣe śaślaṅgvadbhyām śaślaṅgvadbhyaḥ
Ablativeśaślaṅguṣaḥ śaślaṅgvadbhyām śaślaṅgvadbhyaḥ
Genitiveśaślaṅguṣaḥ śaślaṅguṣoḥ śaślaṅguṣām
Locativeśaślaṅguṣi śaślaṅguṣoḥ śaślaṅgvatsu

Compound śaślaṅgvat -

Adverb -śaślaṅgvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria