Declension table of ?śaślaṅguṣī

Deva

FeminineSingularDualPlural
Nominativeśaślaṅguṣī śaślaṅguṣyau śaślaṅguṣyaḥ
Vocativeśaślaṅguṣi śaślaṅguṣyau śaślaṅguṣyaḥ
Accusativeśaślaṅguṣīm śaślaṅguṣyau śaślaṅguṣīḥ
Instrumentalśaślaṅguṣyā śaślaṅguṣībhyām śaślaṅguṣībhiḥ
Dativeśaślaṅguṣyai śaślaṅguṣībhyām śaślaṅguṣībhyaḥ
Ablativeśaślaṅguṣyāḥ śaślaṅguṣībhyām śaślaṅguṣībhyaḥ
Genitiveśaślaṅguṣyāḥ śaślaṅguṣyoḥ śaślaṅguṣīṇām
Locativeśaślaṅguṣyām śaślaṅguṣyoḥ śaślaṅguṣīṣu

Compound śaślaṅguṣi - śaślaṅguṣī -

Adverb -śaślaṅguṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria