Declension table of ?śaślaṅgāna

Deva

NeuterSingularDualPlural
Nominativeśaślaṅgānam śaślaṅgāne śaślaṅgānāni
Vocativeśaślaṅgāna śaślaṅgāne śaślaṅgānāni
Accusativeśaślaṅgānam śaślaṅgāne śaślaṅgānāni
Instrumentalśaślaṅgānena śaślaṅgānābhyām śaślaṅgānaiḥ
Dativeśaślaṅgānāya śaślaṅgānābhyām śaślaṅgānebhyaḥ
Ablativeśaślaṅgānāt śaślaṅgānābhyām śaślaṅgānebhyaḥ
Genitiveśaślaṅgānasya śaślaṅgānayoḥ śaślaṅgānānām
Locativeśaślaṅgāne śaślaṅgānayoḥ śaślaṅgāneṣu

Compound śaślaṅgāna -

Adverb -śaślaṅgānam -śaślaṅgānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria