Declension table of ?śaślākhvas

Deva

NeuterSingularDualPlural
Nominativeśaślākhvat śaślākhuṣī śaślākhvāṃsi
Vocativeśaślākhvat śaślākhuṣī śaślākhvāṃsi
Accusativeśaślākhvat śaślākhuṣī śaślākhvāṃsi
Instrumentalśaślākhuṣā śaślākhvadbhyām śaślākhvadbhiḥ
Dativeśaślākhuṣe śaślākhvadbhyām śaślākhvadbhyaḥ
Ablativeśaślākhuṣaḥ śaślākhvadbhyām śaślākhvadbhyaḥ
Genitiveśaślākhuṣaḥ śaślākhuṣoḥ śaślākhuṣām
Locativeśaślākhuṣi śaślākhuṣoḥ śaślākhvatsu

Compound śaślākhvat -

Adverb -śaślākhvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria