Declension table of ?śaślākhvas

Deva

MasculineSingularDualPlural
Nominativeśaślākhvān śaślākhvāṃsau śaślākhvāṃsaḥ
Vocativeśaślākhvan śaślākhvāṃsau śaślākhvāṃsaḥ
Accusativeśaślākhvāṃsam śaślākhvāṃsau śaślākhuṣaḥ
Instrumentalśaślākhuṣā śaślākhvadbhyām śaślākhvadbhiḥ
Dativeśaślākhuṣe śaślākhvadbhyām śaślākhvadbhyaḥ
Ablativeśaślākhuṣaḥ śaślākhvadbhyām śaślākhvadbhyaḥ
Genitiveśaślākhuṣaḥ śaślākhuṣoḥ śaślākhuṣām
Locativeśaślākhuṣi śaślākhuṣoḥ śaślākhvatsu

Compound śaślākhvat -

Adverb -śaślākhvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria