Declension table of ?śaślākhuṣī

Deva

FeminineSingularDualPlural
Nominativeśaślākhuṣī śaślākhuṣyau śaślākhuṣyaḥ
Vocativeśaślākhuṣi śaślākhuṣyau śaślākhuṣyaḥ
Accusativeśaślākhuṣīm śaślākhuṣyau śaślākhuṣīḥ
Instrumentalśaślākhuṣyā śaślākhuṣībhyām śaślākhuṣībhiḥ
Dativeśaślākhuṣyai śaślākhuṣībhyām śaślākhuṣībhyaḥ
Ablativeśaślākhuṣyāḥ śaślākhuṣībhyām śaślākhuṣībhyaḥ
Genitiveśaślākhuṣyāḥ śaślākhuṣyoḥ śaślākhuṣīṇām
Locativeśaślākhuṣyām śaślākhuṣyoḥ śaślākhuṣīṣu

Compound śaślākhuṣi - śaślākhuṣī -

Adverb -śaślākhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria