Declension table of ?śaślākhānā

Deva

FeminineSingularDualPlural
Nominativeśaślākhānā śaślākhāne śaślākhānāḥ
Vocativeśaślākhāne śaślākhāne śaślākhānāḥ
Accusativeśaślākhānām śaślākhāne śaślākhānāḥ
Instrumentalśaślākhānayā śaślākhānābhyām śaślākhānābhiḥ
Dativeśaślākhānāyai śaślākhānābhyām śaślākhānābhyaḥ
Ablativeśaślākhānāyāḥ śaślākhānābhyām śaślākhānābhyaḥ
Genitiveśaślākhānāyāḥ śaślākhānayoḥ śaślākhānānām
Locativeśaślākhānāyām śaślākhānayoḥ śaślākhānāsu

Adverb -śaślākhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria