Declension table of ?śaślāghānā

Deva

FeminineSingularDualPlural
Nominativeśaślāghānā śaślāghāne śaślāghānāḥ
Vocativeśaślāghāne śaślāghāne śaślāghānāḥ
Accusativeśaślāghānām śaślāghāne śaślāghānāḥ
Instrumentalśaślāghānayā śaślāghānābhyām śaślāghānābhiḥ
Dativeśaślāghānāyai śaślāghānābhyām śaślāghānābhyaḥ
Ablativeśaślāghānāyāḥ śaślāghānābhyām śaślāghānābhyaḥ
Genitiveśaślāghānāyāḥ śaślāghānayoḥ śaślāghānānām
Locativeśaślāghānāyām śaślāghānayoḥ śaślāghānāsu

Adverb -śaślāghānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria