Declension table of ?śaśivimala

Deva

MasculineSingularDualPlural
Nominativeśaśivimalaḥ śaśivimalau śaśivimalāḥ
Vocativeśaśivimala śaśivimalau śaśivimalāḥ
Accusativeśaśivimalam śaśivimalau śaśivimalān
Instrumentalśaśivimalena śaśivimalābhyām śaśivimalaiḥ śaśivimalebhiḥ
Dativeśaśivimalāya śaśivimalābhyām śaśivimalebhyaḥ
Ablativeśaśivimalāt śaśivimalābhyām śaśivimalebhyaḥ
Genitiveśaśivimalasya śaśivimalayoḥ śaśivimalānām
Locativeśaśivimale śaśivimalayoḥ śaśivimaleṣu

Compound śaśivimala -

Adverb -śaśivimalam -śaśivimalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria