Declension table of ?śaśivas

Deva

NeuterSingularDualPlural
Nominativeśaśivat śaśuṣī śaśivāṃsi
Vocativeśaśivat śaśuṣī śaśivāṃsi
Accusativeśaśivat śaśuṣī śaśivāṃsi
Instrumentalśaśuṣā śaśivadbhyām śaśivadbhiḥ
Dativeśaśuṣe śaśivadbhyām śaśivadbhyaḥ
Ablativeśaśuṣaḥ śaśivadbhyām śaśivadbhyaḥ
Genitiveśaśuṣaḥ śaśuṣoḥ śaśuṣām
Locativeśaśuṣi śaśuṣoḥ śaśivatsu

Compound śaśivat -

Adverb -śaśivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria