Declension table of ?śaśivas

Deva

MasculineSingularDualPlural
Nominativeśaśivān śaśivāṃsau śaśivāṃsaḥ
Vocativeśaśivan śaśivāṃsau śaśivāṃsaḥ
Accusativeśaśivāṃsam śaśivāṃsau śaśuṣaḥ
Instrumentalśaśuṣā śaśivadbhyām śaśivadbhiḥ
Dativeśaśuṣe śaśivadbhyām śaśivadbhyaḥ
Ablativeśaśuṣaḥ śaśivadbhyām śaśivadbhyaḥ
Genitiveśaśuṣaḥ śaśuṣoḥ śaśuṣām
Locativeśaśuṣi śaśuṣoḥ śaśivatsu

Compound śaśivat -

Adverb -śaśivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria