Declension table of ?śaśimayūkha

Deva

MasculineSingularDualPlural
Nominativeśaśimayūkhaḥ śaśimayūkhau śaśimayūkhāḥ
Vocativeśaśimayūkha śaśimayūkhau śaśimayūkhāḥ
Accusativeśaśimayūkham śaśimayūkhau śaśimayūkhān
Instrumentalśaśimayūkhena śaśimayūkhābhyām śaśimayūkhaiḥ śaśimayūkhebhiḥ
Dativeśaśimayūkhāya śaśimayūkhābhyām śaśimayūkhebhyaḥ
Ablativeśaśimayūkhāt śaśimayūkhābhyām śaśimayūkhebhyaḥ
Genitiveśaśimayūkhasya śaśimayūkhayoḥ śaśimayūkhānām
Locativeśaśimayūkhe śaśimayūkhayoḥ śaśimayūkheṣu

Compound śaśimayūkha -

Adverb -śaśimayūkham -śaśimayūkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria