Declension table of śaśikhaṇḍa

Deva

MasculineSingularDualPlural
Nominativeśaśikhaṇḍaḥ śaśikhaṇḍau śaśikhaṇḍāḥ
Vocativeśaśikhaṇḍa śaśikhaṇḍau śaśikhaṇḍāḥ
Accusativeśaśikhaṇḍam śaśikhaṇḍau śaśikhaṇḍān
Instrumentalśaśikhaṇḍena śaśikhaṇḍābhyām śaśikhaṇḍaiḥ śaśikhaṇḍebhiḥ
Dativeśaśikhaṇḍāya śaśikhaṇḍābhyām śaśikhaṇḍebhyaḥ
Ablativeśaśikhaṇḍāt śaśikhaṇḍābhyām śaśikhaṇḍebhyaḥ
Genitiveśaśikhaṇḍasya śaśikhaṇḍayoḥ śaśikhaṇḍānām
Locativeśaśikhaṇḍe śaśikhaṇḍayoḥ śaśikhaṇḍeṣu

Compound śaśikhaṇḍa -

Adverb -śaśikhaṇḍam -śaśikhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria