Declension table of ?śaśidhvaja

Deva

MasculineSingularDualPlural
Nominativeśaśidhvajaḥ śaśidhvajau śaśidhvajāḥ
Vocativeśaśidhvaja śaśidhvajau śaśidhvajāḥ
Accusativeśaśidhvajam śaśidhvajau śaśidhvajān
Instrumentalśaśidhvajena śaśidhvajābhyām śaśidhvajaiḥ śaśidhvajebhiḥ
Dativeśaśidhvajāya śaśidhvajābhyām śaśidhvajebhyaḥ
Ablativeśaśidhvajāt śaśidhvajābhyām śaśidhvajebhyaḥ
Genitiveśaśidhvajasya śaśidhvajayoḥ śaśidhvajānām
Locativeśaśidhvaje śaśidhvajayoḥ śaśidhvajeṣu

Compound śaśidhvaja -

Adverb -śaśidhvajam -śaśidhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria