Declension table of ?śaśidaiva

Deva

NeuterSingularDualPlural
Nominativeśaśidaivam śaśidaive śaśidaivāni
Vocativeśaśidaiva śaśidaive śaśidaivāni
Accusativeśaśidaivam śaśidaive śaśidaivāni
Instrumentalśaśidaivena śaśidaivābhyām śaśidaivaiḥ
Dativeśaśidaivāya śaśidaivābhyām śaśidaivebhyaḥ
Ablativeśaśidaivāt śaśidaivābhyām śaśidaivebhyaḥ
Genitiveśaśidaivasya śaśidaivayoḥ śaśidaivānām
Locativeśaśidaive śaśidaivayoḥ śaśidaiveṣu

Compound śaśidaiva -

Adverb -śaśidaivam -śaśidaivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria