सुबन्तावली ?शशयु

Roma

पुमान्एकद्विबहु
प्रथमाशशयुः शशयू शशयवः
सम्बोधनम्शशयो शशयू शशयवः
द्वितीयाशशयुम् शशयू शशयून्
तृतीयाशशयुना शशयुभ्याम् शशयुभिः
चतुर्थीशशयवे शशयुभ्याम् शशयुभ्यः
पञ्चमीशशयोः शशयुभ्याम् शशयुभ्यः
षष्ठीशशयोः शशय्वोः शशयूनाम्
सप्तमीशशयौ शशय्वोः शशयुषु

समास शशयु

अव्यय ॰शशयु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria