सुबन्तावली शशविषाण

Roma

नपुंसकम्एकद्विबहु
प्रथमाशशविषाणम् शशविषाणे शशविषाणानि
सम्बोधनम्शशविषाण शशविषाणे शशविषाणानि
द्वितीयाशशविषाणम् शशविषाणे शशविषाणानि
तृतीयाशशविषाणेन शशविषाणाभ्याम् शशविषाणैः
चतुर्थीशशविषाणाय शशविषाणाभ्याम् शशविषाणेभ्यः
पञ्चमीशशविषाणात् शशविषाणाभ्याम् शशविषाणेभ्यः
षष्ठीशशविषाणस्य शशविषाणयोः शशविषाणानाम्
सप्तमीशशविषाणे शशविषाणयोः शशविषाणेषु

समास शशविषाण

अव्यय ॰शशविषाणम् ॰शशविषाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria