Declension table of śaśaviṣāṇa

Deva

NeuterSingularDualPlural
Nominativeśaśaviṣāṇam śaśaviṣāṇe śaśaviṣāṇāni
Vocativeśaśaviṣāṇa śaśaviṣāṇe śaśaviṣāṇāni
Accusativeśaśaviṣāṇam śaśaviṣāṇe śaśaviṣāṇāni
Instrumentalśaśaviṣāṇena śaśaviṣāṇābhyām śaśaviṣāṇaiḥ
Dativeśaśaviṣāṇāya śaśaviṣāṇābhyām śaśaviṣāṇebhyaḥ
Ablativeśaśaviṣāṇāt śaśaviṣāṇābhyām śaśaviṣāṇebhyaḥ
Genitiveśaśaviṣāṇasya śaśaviṣāṇayoḥ śaśaviṣāṇānām
Locativeśaśaviṣāṇe śaśaviṣāṇayoḥ śaśaviṣāṇeṣu

Compound śaśaviṣāṇa -

Adverb -śaśaviṣāṇam -śaśaviṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria