Declension table of ?śaśauṭvas

Deva

NeuterSingularDualPlural
Nominativeśaśauṭvat śaśauṭuṣī śaśauṭvāṃsi
Vocativeśaśauṭvat śaśauṭuṣī śaśauṭvāṃsi
Accusativeśaśauṭvat śaśauṭuṣī śaśauṭvāṃsi
Instrumentalśaśauṭuṣā śaśauṭvadbhyām śaśauṭvadbhiḥ
Dativeśaśauṭuṣe śaśauṭvadbhyām śaśauṭvadbhyaḥ
Ablativeśaśauṭuṣaḥ śaśauṭvadbhyām śaśauṭvadbhyaḥ
Genitiveśaśauṭuṣaḥ śaśauṭuṣoḥ śaśauṭuṣām
Locativeśaśauṭuṣi śaśauṭuṣoḥ śaśauṭvatsu

Compound śaśauṭvat -

Adverb -śaśauṭvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria