Declension table of ?śaśauṭuṣī

Deva

FeminineSingularDualPlural
Nominativeśaśauṭuṣī śaśauṭuṣyau śaśauṭuṣyaḥ
Vocativeśaśauṭuṣi śaśauṭuṣyau śaśauṭuṣyaḥ
Accusativeśaśauṭuṣīm śaśauṭuṣyau śaśauṭuṣīḥ
Instrumentalśaśauṭuṣyā śaśauṭuṣībhyām śaśauṭuṣībhiḥ
Dativeśaśauṭuṣyai śaśauṭuṣībhyām śaśauṭuṣībhyaḥ
Ablativeśaśauṭuṣyāḥ śaśauṭuṣībhyām śaśauṭuṣībhyaḥ
Genitiveśaśauṭuṣyāḥ śaśauṭuṣyoḥ śaśauṭuṣīṇām
Locativeśaśauṭuṣyām śaśauṭuṣyoḥ śaśauṭuṣīṣu

Compound śaśauṭuṣi - śaśauṭuṣī -

Adverb -śaśauṭuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria