सुबन्तावली ?शशता

Roma

स्त्रीएकद्विबहु
प्रथमाशशता शशते शशताः
सम्बोधनम्शशते शशते शशताः
द्वितीयाशशताम् शशते शशताः
तृतीयाशशतया शशताभ्याम् शशताभिः
चतुर्थीशशतायै शशताभ्याम् शशताभ्यः
पञ्चमीशशतायाः शशताभ्याम् शशताभ्यः
षष्ठीशशतायाः शशतयोः शशतानाम्
सप्तमीशशतायाम् शशतयोः शशतासु

अव्यय ॰शशतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria