सुबन्तावली ?शशत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाशशत् शशन्ती शशती शशन्ति
सम्बोधनम्शशत् शशन्ती शशती शशन्ति
द्वितीयाशशत् शशन्ती शशती शशन्ति
तृतीयाशशता शशद्भ्याम् शशद्भिः
चतुर्थीशशते शशद्भ्याम् शशद्भ्यः
पञ्चमीशशतः शशद्भ्याम् शशद्भ्यः
षष्ठीशशतः शशतोः शशताम्
सप्तमीशशति शशतोः शशत्सु

अव्यय ॰शशतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria