Declension table of ?śaśaruṣī

Deva

FeminineSingularDualPlural
Nominativeśaśaruṣī śaśaruṣyau śaśaruṣyaḥ
Vocativeśaśaruṣi śaśaruṣyau śaśaruṣyaḥ
Accusativeśaśaruṣīm śaśaruṣyau śaśaruṣīḥ
Instrumentalśaśaruṣyā śaśaruṣībhyām śaśaruṣībhiḥ
Dativeśaśaruṣyai śaśaruṣībhyām śaśaruṣībhyaḥ
Ablativeśaśaruṣyāḥ śaśaruṣībhyām śaśaruṣībhyaḥ
Genitiveśaśaruṣyāḥ śaśaruṣyoḥ śaśaruṣīṇām
Locativeśaśaruṣyām śaśaruṣyoḥ śaśaruṣīṣu

Compound śaśaruṣi - śaśaruṣī -

Adverb -śaśaruṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria