Declension table of ?śaśarāṇa

Deva

NeuterSingularDualPlural
Nominativeśaśarāṇam śaśarāṇe śaśarāṇāni
Vocativeśaśarāṇa śaśarāṇe śaśarāṇāni
Accusativeśaśarāṇam śaśarāṇe śaśarāṇāni
Instrumentalśaśarāṇena śaśarāṇābhyām śaśarāṇaiḥ
Dativeśaśarāṇāya śaśarāṇābhyām śaśarāṇebhyaḥ
Ablativeśaśarāṇāt śaśarāṇābhyām śaśarāṇebhyaḥ
Genitiveśaśarāṇasya śaśarāṇayoḥ śaśarāṇānām
Locativeśaśarāṇe śaśarāṇayoḥ śaśarāṇeṣu

Compound śaśarāṇa -

Adverb -śaśarāṇam -śaśarāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria