Declension table of ?śaśarāṇa

Deva

MasculineSingularDualPlural
Nominativeśaśarāṇaḥ śaśarāṇau śaśarāṇāḥ
Vocativeśaśarāṇa śaśarāṇau śaśarāṇāḥ
Accusativeśaśarāṇam śaśarāṇau śaśarāṇān
Instrumentalśaśarāṇena śaśarāṇābhyām śaśarāṇaiḥ śaśarāṇebhiḥ
Dativeśaśarāṇāya śaśarāṇābhyām śaśarāṇebhyaḥ
Ablativeśaśarāṇāt śaśarāṇābhyām śaśarāṇebhyaḥ
Genitiveśaśarāṇasya śaśarāṇayoḥ śaśarāṇānām
Locativeśaśarāṇe śaśarāṇayoḥ śaśarāṇeṣu

Compound śaśarāṇa -

Adverb -śaśarāṇam -śaśarāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria