सुबन्तावली ?शशप्लुतक

Roma

नपुंसकम्एकद्विबहु
प्रथमाशशप्लुतकम् शशप्लुतके शशप्लुतकानि
सम्बोधनम्शशप्लुतक शशप्लुतके शशप्लुतकानि
द्वितीयाशशप्लुतकम् शशप्लुतके शशप्लुतकानि
तृतीयाशशप्लुतकेन शशप्लुतकाभ्याम् शशप्लुतकैः
चतुर्थीशशप्लुतकाय शशप्लुतकाभ्याम् शशप्लुतकेभ्यः
पञ्चमीशशप्लुतकात् शशप्लुतकाभ्याम् शशप्लुतकेभ्यः
षष्ठीशशप्लुतकस्य शशप्लुतकयोः शशप्लुतकानाम्
सप्तमीशशप्लुतके शशप्लुतकयोः शशप्लुतकेषु

समास शशप्लुतक

अव्यय ॰शशप्लुतकम् ॰शशप्लुतकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria