Declension table of ?śaśantī

Deva

FeminineSingularDualPlural
Nominativeśaśantī śaśantyau śaśantyaḥ
Vocativeśaśanti śaśantyau śaśantyaḥ
Accusativeśaśantīm śaśantyau śaśantīḥ
Instrumentalśaśantyā śaśantībhyām śaśantībhiḥ
Dativeśaśantyai śaśantībhyām śaśantībhyaḥ
Ablativeśaśantyāḥ śaśantībhyām śaśantībhyaḥ
Genitiveśaśantyāḥ śaśantyoḥ śaśantīnām
Locativeśaśantyām śaśantyoḥ śaśantīṣu

Compound śaśanti - śaśantī -

Adverb -śaśanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria