सुबन्तावली ?शशमात्री

Roma

स्त्रीएकद्विबहु
प्रथमाशशमात्री शशमात्र्यौ शशमात्र्यः
सम्बोधनम्शशमात्रि शशमात्र्यौ शशमात्र्यः
द्वितीयाशशमात्रीम् शशमात्र्यौ शशमात्रीः
तृतीयाशशमात्र्या शशमात्रीभ्याम् शशमात्रीभिः
चतुर्थीशशमात्र्यै शशमात्रीभ्याम् शशमात्रीभ्यः
पञ्चमीशशमात्र्याः शशमात्रीभ्याम् शशमात्रीभ्यः
षष्ठीशशमात्र्याः शशमात्र्योः शशमात्रीणाम्
सप्तमीशशमात्र्याम् शशमात्र्योः शशमात्रीषु

समास शशमात्रि शशमात्री

अव्यय ॰शशमात्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria