सुबन्तावली ?शशकशिशु

Roma

पुमान्एकद्विबहु
प्रथमाशशकशिशुः शशकशिशू शशकशिशवः
सम्बोधनम्शशकशिशो शशकशिशू शशकशिशवः
द्वितीयाशशकशिशुम् शशकशिशू शशकशिशून्
तृतीयाशशकशिशुना शशकशिशुभ्याम् शशकशिशुभिः
चतुर्थीशशकशिशवे शशकशिशुभ्याम् शशकशिशुभ्यः
पञ्चमीशशकशिशोः शशकशिशुभ्याम् शशकशिशुभ्यः
षष्ठीशशकशिशोः शशकशिश्वोः शशकशिशूनाम्
सप्तमीशशकशिशौ शशकशिश्वोः शशकशिशुषु

समास शशकशिशु

अव्यय ॰शशकशिशु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria