सुबन्तावली शशक

Roma

पुमान्एकद्विबहु
प्रथमाशशकः शशकौ शशकाः
सम्बोधनम्शशक शशकौ शशकाः
द्वितीयाशशकम् शशकौ शशकान्
तृतीयाशशकेन शशकाभ्याम् शशकैः शशकेभिः
चतुर्थीशशकाय शशकाभ्याम् शशकेभ्यः
पञ्चमीशशकात् शशकाभ्याम् शशकेभ्यः
षष्ठीशशकस्य शशकयोः शशकानाम्
सप्तमीशशके शशकयोः शशकेषु

समास शशक

अव्यय ॰शशकम् ॰शशकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria