सुबन्तावली ?शशहन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाशशहः शशह्नी शशहनी शशहानि
सम्बोधनम्शशहः शशह्नी शशहनी शशहानि
द्वितीयाशशहः शशह्नी शशहनी शशहानि
तृतीयाशशह्ना शशहोभ्याम् शशहोभिः
चतुर्थीशशह्ने शशहोभ्याम् शशहोभ्यः
पञ्चमीशशह्नः शशहोभ्याम् शशहोभ्यः
षष्ठीशशह्नः शशह्नोः शशह्नाम्
सप्तमीशशह्नि शशहनि शशह्नोः शशहःसु

समास शशहर् शशहस्

अव्यय ॰शशहर्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria