सुबन्तावली ?शशहन्

Roma

पुमान्एकद्विबहु
प्रथमाशशहा शशहनौ शशहनः
सम्बोधनम्शशहन् शशहनौ शशहनः
द्वितीयाशशहनम् शशहनौ शशघ्नः
तृतीयाशशघ्ना शशहभ्याम् शशहभिः
चतुर्थीशशघ्ने शशहभ्याम् शशहभ्यः
पञ्चमीशशघ्नः शशहभ्याम् शशहभ्यः
षष्ठीशशघ्नः शशघ्नोः शशघ्नाम्
सप्तमीशशहनि शशघ्नि शशघ्नोः शशहसु

अव्यय ॰शशहनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria