Declension table of ?śaśaṅkānā

Deva

FeminineSingularDualPlural
Nominativeśaśaṅkānā śaśaṅkāne śaśaṅkānāḥ
Vocativeśaśaṅkāne śaśaṅkāne śaśaṅkānāḥ
Accusativeśaśaṅkānām śaśaṅkāne śaśaṅkānāḥ
Instrumentalśaśaṅkānayā śaśaṅkānābhyām śaśaṅkānābhiḥ
Dativeśaśaṅkānāyai śaśaṅkānābhyām śaśaṅkānābhyaḥ
Ablativeśaśaṅkānāyāḥ śaśaṅkānābhyām śaśaṅkānābhyaḥ
Genitiveśaśaṅkānāyāḥ śaśaṅkānayoḥ śaśaṅkānānām
Locativeśaśaṅkānāyām śaśaṅkānayoḥ śaśaṅkānāsu

Adverb -śaśaṅkānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria