Declension table of ?śaśaṅkāna

Deva

NeuterSingularDualPlural
Nominativeśaśaṅkānam śaśaṅkāne śaśaṅkānāni
Vocativeśaśaṅkāna śaśaṅkāne śaśaṅkānāni
Accusativeśaśaṅkānam śaśaṅkāne śaśaṅkānāni
Instrumentalśaśaṅkānena śaśaṅkānābhyām śaśaṅkānaiḥ
Dativeśaśaṅkānāya śaśaṅkānābhyām śaśaṅkānebhyaḥ
Ablativeśaśaṅkānāt śaśaṅkānābhyām śaśaṅkānebhyaḥ
Genitiveśaśaṅkānasya śaśaṅkānayoḥ śaśaṅkānānām
Locativeśaśaṅkāne śaśaṅkānayoḥ śaśaṅkāneṣu

Compound śaśaṅkāna -

Adverb -śaśaṅkānam -śaśaṅkānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria