Declension table of ?śaśaṅkāna

Deva

MasculineSingularDualPlural
Nominativeśaśaṅkānaḥ śaśaṅkānau śaśaṅkānāḥ
Vocativeśaśaṅkāna śaśaṅkānau śaśaṅkānāḥ
Accusativeśaśaṅkānam śaśaṅkānau śaśaṅkānān
Instrumentalśaśaṅkānena śaśaṅkānābhyām śaśaṅkānaiḥ śaśaṅkānebhiḥ
Dativeśaśaṅkānāya śaśaṅkānābhyām śaśaṅkānebhyaḥ
Ablativeśaśaṅkānāt śaśaṅkānābhyām śaśaṅkānebhyaḥ
Genitiveśaśaṅkānasya śaśaṅkānayoḥ śaśaṅkānānām
Locativeśaśaṅkāne śaśaṅkānayoḥ śaśaṅkāneṣu

Compound śaśaṅkāna -

Adverb -śaśaṅkānam -śaśaṅkānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria