Declension table of śaśadharamauli

Deva

MasculineSingularDualPlural
Nominativeśaśadharamauliḥ śaśadharamaulī śaśadharamaulayaḥ
Vocativeśaśadharamaule śaśadharamaulī śaśadharamaulayaḥ
Accusativeśaśadharamaulim śaśadharamaulī śaśadharamaulīn
Instrumentalśaśadharamaulinā śaśadharamaulibhyām śaśadharamaulibhiḥ
Dativeśaśadharamaulaye śaśadharamaulibhyām śaśadharamaulibhyaḥ
Ablativeśaśadharamauleḥ śaśadharamaulibhyām śaśadharamaulibhyaḥ
Genitiveśaśadharamauleḥ śaśadharamaulyoḥ śaśadharamaulīnām
Locativeśaśadharamaulau śaśadharamaulyoḥ śaśadharamauliṣu

Compound śaśadharamauli -

Adverb -śaśadharamauli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria