सुबन्तावली ?शशभृत्

Roma

पुमान्एकद्विबहु
प्रथमाशशभृत् शशभृतौ शशभृतः
सम्बोधनम्शशभृत् शशभृतौ शशभृतः
द्वितीयाशशभृतम् शशभृतौ शशभृतः
तृतीयाशशभृता शशभृद्भ्याम् शशभृद्भिः
चतुर्थीशशभृते शशभृद्भ्याम् शशभृद्भ्यः
पञ्चमीशशभृतः शशभृद्भ्याम् शशभृद्भ्यः
षष्ठीशशभृतः शशभृतोः शशभृताम्
सप्तमीशशभृति शशभृतोः शशभृत्सु

समास शशभृत्

अव्यय ॰शशभृत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria