सुबन्तावली ?शशभृद्भृत्

Roma

पुमान्एकद्विबहु
प्रथमाशशभृद्भृत् शशभृद्भृतौ शशभृद्भृतः
सम्बोधनम्शशभृद्भृत् शशभृद्भृतौ शशभृद्भृतः
द्वितीयाशशभृद्भृतम् शशभृद्भृतौ शशभृद्भृतः
तृतीयाशशभृद्भृता शशभृद्भृद्भ्याम् शशभृद्भृद्भिः
चतुर्थीशशभृद्भृते शशभृद्भृद्भ्याम् शशभृद्भृद्भ्यः
पञ्चमीशशभृद्भृतः शशभृद्भृद्भ्याम् शशभृद्भृद्भ्यः
षष्ठीशशभृद्भृतः शशभृद्भृतोः शशभृद्भृताम्
सप्तमीशशभृद्भृति शशभृद्भृतोः शशभृद्भृत्सु

समास शशभृद्भृत्

अव्यय ॰शशभृद्भृत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria