Declension table of ?śaśāṅkitā

Deva

FeminineSingularDualPlural
Nominativeśaśāṅkitā śaśāṅkite śaśāṅkitāḥ
Vocativeśaśāṅkite śaśāṅkite śaśāṅkitāḥ
Accusativeśaśāṅkitām śaśāṅkite śaśāṅkitāḥ
Instrumentalśaśāṅkitayā śaśāṅkitābhyām śaśāṅkitābhiḥ
Dativeśaśāṅkitāyai śaśāṅkitābhyām śaśāṅkitābhyaḥ
Ablativeśaśāṅkitāyāḥ śaśāṅkitābhyām śaśāṅkitābhyaḥ
Genitiveśaśāṅkitāyāḥ śaśāṅkitayoḥ śaśāṅkitānām
Locativeśaśāṅkitāyām śaśāṅkitayoḥ śaśāṅkitāsu

Adverb -śaśāṅkitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria