Declension table of ?śaśāṅkapura

Deva

NeuterSingularDualPlural
Nominativeśaśāṅkapuram śaśāṅkapure śaśāṅkapurāṇi
Vocativeśaśāṅkapura śaśāṅkapure śaśāṅkapurāṇi
Accusativeśaśāṅkapuram śaśāṅkapure śaśāṅkapurāṇi
Instrumentalśaśāṅkapureṇa śaśāṅkapurābhyām śaśāṅkapuraiḥ
Dativeśaśāṅkapurāya śaśāṅkapurābhyām śaśāṅkapurebhyaḥ
Ablativeśaśāṅkapurāt śaśāṅkapurābhyām śaśāṅkapurebhyaḥ
Genitiveśaśāṅkapurasya śaśāṅkapurayoḥ śaśāṅkapurāṇām
Locativeśaśāṅkapure śaśāṅkapurayoḥ śaśāṅkapureṣu

Compound śaśāṅkapura -

Adverb -śaśāṅkapuram -śaśāṅkapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria